Declension table of ?ṛtuprāptā

Deva

FeminineSingularDualPlural
Nominativeṛtuprāptā ṛtuprāpte ṛtuprāptāḥ
Vocativeṛtuprāpte ṛtuprāpte ṛtuprāptāḥ
Accusativeṛtuprāptām ṛtuprāpte ṛtuprāptāḥ
Instrumentalṛtuprāptayā ṛtuprāptābhyām ṛtuprāptābhiḥ
Dativeṛtuprāptāyai ṛtuprāptābhyām ṛtuprāptābhyaḥ
Ablativeṛtuprāptāyāḥ ṛtuprāptābhyām ṛtuprāptābhyaḥ
Genitiveṛtuprāptāyāḥ ṛtuprāptayoḥ ṛtuprāptānām
Locativeṛtuprāptāyām ṛtuprāptayoḥ ṛtuprāptāsu

Adverb -ṛtuprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria