Declension table of ?ṛtuprāpta

Deva

MasculineSingularDualPlural
Nominativeṛtuprāptaḥ ṛtuprāptau ṛtuprāptāḥ
Vocativeṛtuprāpta ṛtuprāptau ṛtuprāptāḥ
Accusativeṛtuprāptam ṛtuprāptau ṛtuprāptān
Instrumentalṛtuprāptena ṛtuprāptābhyām ṛtuprāptaiḥ ṛtuprāptebhiḥ
Dativeṛtuprāptāya ṛtuprāptābhyām ṛtuprāptebhyaḥ
Ablativeṛtuprāptāt ṛtuprāptābhyām ṛtuprāptebhyaḥ
Genitiveṛtuprāptasya ṛtuprāptayoḥ ṛtuprāptānām
Locativeṛtuprāpte ṛtuprāptayoḥ ṛtuprāpteṣu

Compound ṛtuprāpta -

Adverb -ṛtuprāptam -ṛtuprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria