Declension table of ?ṛtupati

Deva

MasculineSingularDualPlural
Nominativeṛtupatiḥ ṛtupatī ṛtupatayaḥ
Vocativeṛtupate ṛtupatī ṛtupatayaḥ
Accusativeṛtupatim ṛtupatī ṛtupatīn
Instrumentalṛtupatinā ṛtupatibhyām ṛtupatibhiḥ
Dativeṛtupataye ṛtupatibhyām ṛtupatibhyaḥ
Ablativeṛtupateḥ ṛtupatibhyām ṛtupatibhyaḥ
Genitiveṛtupateḥ ṛtupatyoḥ ṛtupatīnām
Locativeṛtupatau ṛtupatyoḥ ṛtupatiṣu

Compound ṛtupati -

Adverb -ṛtupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria