Declension table of ?ṛtuparyaya

Deva

MasculineSingularDualPlural
Nominativeṛtuparyayaḥ ṛtuparyayau ṛtuparyayāḥ
Vocativeṛtuparyaya ṛtuparyayau ṛtuparyayāḥ
Accusativeṛtuparyayam ṛtuparyayau ṛtuparyayān
Instrumentalṛtuparyayeṇa ṛtuparyayābhyām ṛtuparyayaiḥ ṛtuparyayebhiḥ
Dativeṛtuparyayāya ṛtuparyayābhyām ṛtuparyayebhyaḥ
Ablativeṛtuparyayāt ṛtuparyayābhyām ṛtuparyayebhyaḥ
Genitiveṛtuparyayasya ṛtuparyayayoḥ ṛtuparyayāṇām
Locativeṛtuparyaye ṛtuparyayayoḥ ṛtuparyayeṣu

Compound ṛtuparyaya -

Adverb -ṛtuparyayam -ṛtuparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria