Declension table of ?ṛtumukhinī

Deva

FeminineSingularDualPlural
Nominativeṛtumukhinī ṛtumukhinyau ṛtumukhinyaḥ
Vocativeṛtumukhini ṛtumukhinyau ṛtumukhinyaḥ
Accusativeṛtumukhinīm ṛtumukhinyau ṛtumukhinīḥ
Instrumentalṛtumukhinyā ṛtumukhinībhyām ṛtumukhinībhiḥ
Dativeṛtumukhinyai ṛtumukhinībhyām ṛtumukhinībhyaḥ
Ablativeṛtumukhinyāḥ ṛtumukhinībhyām ṛtumukhinībhyaḥ
Genitiveṛtumukhinyāḥ ṛtumukhinyoḥ ṛtumukhinīnām
Locativeṛtumukhinyām ṛtumukhinyoḥ ṛtumukhinīṣu

Compound ṛtumukhini - ṛtumukhinī -

Adverb -ṛtumukhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria