Declension table of ?ṛtukarman

Deva

NeuterSingularDualPlural
Nominativeṛtukarma ṛtukarmaṇī ṛtukarmāṇi
Vocativeṛtukarman ṛtukarma ṛtukarmaṇī ṛtukarmāṇi
Accusativeṛtukarma ṛtukarmaṇī ṛtukarmāṇi
Instrumentalṛtukarmaṇā ṛtukarmabhyām ṛtukarmabhiḥ
Dativeṛtukarmaṇe ṛtukarmabhyām ṛtukarmabhyaḥ
Ablativeṛtukarmaṇaḥ ṛtukarmabhyām ṛtukarmabhyaḥ
Genitiveṛtukarmaṇaḥ ṛtukarmaṇoḥ ṛtukarmaṇām
Locativeṛtukarmaṇi ṛtukarmaṇoḥ ṛtukarmasu

Compound ṛtukarma -

Adverb -ṛtukarma -ṛtukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria