Declension table of ?ṛtugaṇa

Deva

MasculineSingularDualPlural
Nominativeṛtugaṇaḥ ṛtugaṇau ṛtugaṇāḥ
Vocativeṛtugaṇa ṛtugaṇau ṛtugaṇāḥ
Accusativeṛtugaṇam ṛtugaṇau ṛtugaṇān
Instrumentalṛtugaṇena ṛtugaṇābhyām ṛtugaṇaiḥ ṛtugaṇebhiḥ
Dativeṛtugaṇāya ṛtugaṇābhyām ṛtugaṇebhyaḥ
Ablativeṛtugaṇāt ṛtugaṇābhyām ṛtugaṇebhyaḥ
Genitiveṛtugaṇasya ṛtugaṇayoḥ ṛtugaṇānām
Locativeṛtugaṇe ṛtugaṇayoḥ ṛtugaṇeṣu

Compound ṛtugaṇa -

Adverb -ṛtugaṇam -ṛtugaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria