Declension table of ?ṛtuṣāman

Deva

NeuterSingularDualPlural
Nominativeṛtuṣāma ṛtuṣāmṇī ṛtuṣāmāṇi
Vocativeṛtuṣāman ṛtuṣāma ṛtuṣāmṇī ṛtuṣāmāṇi
Accusativeṛtuṣāma ṛtuṣāmṇī ṛtuṣāmāṇi
Instrumentalṛtuṣāmṇā ṛtuṣāmabhyām ṛtuṣāmabhiḥ
Dativeṛtuṣāmṇe ṛtuṣāmabhyām ṛtuṣāmabhyaḥ
Ablativeṛtuṣāmṇaḥ ṛtuṣāmabhyām ṛtuṣāmabhyaḥ
Genitiveṛtuṣāmṇaḥ ṛtuṣāmṇoḥ ṛtuṣāmṇām
Locativeṛtuṣāmṇi ṛtuṣāmaṇi ṛtuṣāmṇoḥ ṛtuṣāmasu

Compound ṛtuṣāma -

Adverb -ṛtuṣāma -ṛtuṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria