Declension table of ?ṛtiṅkara

Deva

MasculineSingularDualPlural
Nominativeṛtiṅkaraḥ ṛtiṅkarau ṛtiṅkarāḥ
Vocativeṛtiṅkara ṛtiṅkarau ṛtiṅkarāḥ
Accusativeṛtiṅkaram ṛtiṅkarau ṛtiṅkarān
Instrumentalṛtiṅkareṇa ṛtiṅkarābhyām ṛtiṅkaraiḥ ṛtiṅkarebhiḥ
Dativeṛtiṅkarāya ṛtiṅkarābhyām ṛtiṅkarebhyaḥ
Ablativeṛtiṅkarāt ṛtiṅkarābhyām ṛtiṅkarebhyaḥ
Genitiveṛtiṅkarasya ṛtiṅkarayoḥ ṛtiṅkarāṇām
Locativeṛtiṅkare ṛtiṅkarayoḥ ṛtiṅkareṣu

Compound ṛtiṅkara -

Adverb -ṛtiṅkaram -ṛtiṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria