Declension table of ṛti

Deva

MasculineSingularDualPlural
Nominativeṛtiḥ ṛtī ṛtayaḥ
Vocativeṛte ṛtī ṛtayaḥ
Accusativeṛtim ṛtī ṛtīn
Instrumentalṛtinā ṛtibhyām ṛtibhiḥ
Dativeṛtaye ṛtibhyām ṛtibhyaḥ
Ablativeṛteḥ ṛtibhyām ṛtibhyaḥ
Genitiveṛteḥ ṛtyoḥ ṛtīnām
Locativeṛtau ṛtyoḥ ṛtiṣu

Compound ṛti -

Adverb -ṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria