Declension table of ?ṛtebhaṅgā

Deva

FeminineSingularDualPlural
Nominativeṛtebhaṅgā ṛtebhaṅge ṛtebhaṅgāḥ
Vocativeṛtebhaṅge ṛtebhaṅge ṛtebhaṅgāḥ
Accusativeṛtebhaṅgām ṛtebhaṅge ṛtebhaṅgāḥ
Instrumentalṛtebhaṅgayā ṛtebhaṅgābhyām ṛtebhaṅgābhiḥ
Dativeṛtebhaṅgāyai ṛtebhaṅgābhyām ṛtebhaṅgābhyaḥ
Ablativeṛtebhaṅgāyāḥ ṛtebhaṅgābhyām ṛtebhaṅgābhyaḥ
Genitiveṛtebhaṅgāyāḥ ṛtebhaṅgayoḥ ṛtebhaṅgānām
Locativeṛtebhaṅgāyām ṛtebhaṅgayoḥ ṛtebhaṅgāsu

Adverb -ṛtebhaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria