Declension table of ?ṛtavīrya

Deva

MasculineSingularDualPlural
Nominativeṛtavīryaḥ ṛtavīryau ṛtavīryāḥ
Vocativeṛtavīrya ṛtavīryau ṛtavīryāḥ
Accusativeṛtavīryam ṛtavīryau ṛtavīryān
Instrumentalṛtavīryeṇa ṛtavīryābhyām ṛtavīryaiḥ ṛtavīryebhiḥ
Dativeṛtavīryāya ṛtavīryābhyām ṛtavīryebhyaḥ
Ablativeṛtavīryāt ṛtavīryābhyām ṛtavīryebhyaḥ
Genitiveṛtavīryasya ṛtavīryayoḥ ṛtavīryāṇām
Locativeṛtavīrye ṛtavīryayoḥ ṛtavīryeṣu

Compound ṛtavīrya -

Adverb -ṛtavīryam -ṛtavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria