Declension table of ?ṛtanidhana

Deva

NeuterSingularDualPlural
Nominativeṛtanidhanam ṛtanidhane ṛtanidhanāni
Vocativeṛtanidhana ṛtanidhane ṛtanidhanāni
Accusativeṛtanidhanam ṛtanidhane ṛtanidhanāni
Instrumentalṛtanidhanena ṛtanidhanābhyām ṛtanidhanaiḥ
Dativeṛtanidhanāya ṛtanidhanābhyām ṛtanidhanebhyaḥ
Ablativeṛtanidhanāt ṛtanidhanābhyām ṛtanidhanebhyaḥ
Genitiveṛtanidhanasya ṛtanidhanayoḥ ṛtanidhanānām
Locativeṛtanidhane ṛtanidhanayoḥ ṛtanidhaneṣu

Compound ṛtanidhana -

Adverb -ṛtanidhanam -ṛtanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria