Declension table of ?ṛtajātasatyā

Deva

FeminineSingularDualPlural
Nominativeṛtajātasatyā ṛtajātasatye ṛtajātasatyāḥ
Vocativeṛtajātasatye ṛtajātasatye ṛtajātasatyāḥ
Accusativeṛtajātasatyām ṛtajātasatye ṛtajātasatyāḥ
Instrumentalṛtajātasatyayā ṛtajātasatyābhyām ṛtajātasatyābhiḥ
Dativeṛtajātasatyāyai ṛtajātasatyābhyām ṛtajātasatyābhyaḥ
Ablativeṛtajātasatyāyāḥ ṛtajātasatyābhyām ṛtajātasatyābhyaḥ
Genitiveṛtajātasatyāyāḥ ṛtajātasatyayoḥ ṛtajātasatyānām
Locativeṛtajātasatyāyām ṛtajātasatyayoḥ ṛtajātasatyāsu

Adverb -ṛtajātasatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria