Declension table of ?ṛtadyumna

Deva

NeuterSingularDualPlural
Nominativeṛtadyumnam ṛtadyumne ṛtadyumnāni
Vocativeṛtadyumna ṛtadyumne ṛtadyumnāni
Accusativeṛtadyumnam ṛtadyumne ṛtadyumnāni
Instrumentalṛtadyumnena ṛtadyumnābhyām ṛtadyumnaiḥ
Dativeṛtadyumnāya ṛtadyumnābhyām ṛtadyumnebhyaḥ
Ablativeṛtadyumnāt ṛtadyumnābhyām ṛtadyumnebhyaḥ
Genitiveṛtadyumnasya ṛtadyumnayoḥ ṛtadyumnānām
Locativeṛtadyumne ṛtadyumnayoḥ ṛtadyumneṣu

Compound ṛtadyumna -

Adverb -ṛtadyumnam -ṛtadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria