Declension table of ?ṛtacit

Deva

NeuterSingularDualPlural
Nominativeṛtacit ṛtacitī ṛtacinti
Vocativeṛtacit ṛtacitī ṛtacinti
Accusativeṛtacit ṛtacitī ṛtacinti
Instrumentalṛtacitā ṛtacidbhyām ṛtacidbhiḥ
Dativeṛtacite ṛtacidbhyām ṛtacidbhyaḥ
Ablativeṛtacitaḥ ṛtacidbhyām ṛtacidbhyaḥ
Genitiveṛtacitaḥ ṛtacitoḥ ṛtacitām
Locativeṛtaciti ṛtacitoḥ ṛtacitsu

Compound ṛtacit -

Adverb -ṛtacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria