Declension table of ?ṛtabhuj

Deva

NeuterSingularDualPlural
Nominativeṛtabhuk ṛtabhujī ṛtabhuñji
Vocativeṛtabhuk ṛtabhujī ṛtabhuñji
Accusativeṛtabhuk ṛtabhujī ṛtabhuñji
Instrumentalṛtabhujā ṛtabhugbhyām ṛtabhugbhiḥ
Dativeṛtabhuje ṛtabhugbhyām ṛtabhugbhyaḥ
Ablativeṛtabhujaḥ ṛtabhugbhyām ṛtabhugbhyaḥ
Genitiveṛtabhujaḥ ṛtabhujoḥ ṛtabhujām
Locativeṛtabhuji ṛtabhujoḥ ṛtabhukṣu

Compound ṛtabhuk -

Adverb -ṛtabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria