Declension table of ?ṛtabhāga

Deva

MasculineSingularDualPlural
Nominativeṛtabhāgaḥ ṛtabhāgau ṛtabhāgāḥ
Vocativeṛtabhāga ṛtabhāgau ṛtabhāgāḥ
Accusativeṛtabhāgam ṛtabhāgau ṛtabhāgān
Instrumentalṛtabhāgena ṛtabhāgābhyām ṛtabhāgaiḥ ṛtabhāgebhiḥ
Dativeṛtabhāgāya ṛtabhāgābhyām ṛtabhāgebhyaḥ
Ablativeṛtabhāgāt ṛtabhāgābhyām ṛtabhāgebhyaḥ
Genitiveṛtabhāgasya ṛtabhāgayoḥ ṛtabhāgānām
Locativeṛtabhāge ṛtabhāgayoḥ ṛtabhāgeṣu

Compound ṛtabhāga -

Adverb -ṛtabhāgam -ṛtabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria