Declension table of ṛtambhara

Deva

NeuterSingularDualPlural
Nominativeṛtambharam ṛtambhare ṛtambharāṇi
Vocativeṛtambhara ṛtambhare ṛtambharāṇi
Accusativeṛtambharam ṛtambhare ṛtambharāṇi
Instrumentalṛtambhareṇa ṛtambharābhyām ṛtambharaiḥ
Dativeṛtambharāya ṛtambharābhyām ṛtambharebhyaḥ
Ablativeṛtambharāt ṛtambharābhyām ṛtambharebhyaḥ
Genitiveṛtambharasya ṛtambharayoḥ ṛtambharāṇām
Locativeṛtambhare ṛtambharayoḥ ṛtambhareṣu

Compound ṛtambhara -

Adverb -ṛtambharam -ṛtambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria