Declension table of ?ṛkthabhāgin

Deva

MasculineSingularDualPlural
Nominativeṛkthabhāgī ṛkthabhāginau ṛkthabhāginaḥ
Vocativeṛkthabhāgin ṛkthabhāginau ṛkthabhāginaḥ
Accusativeṛkthabhāginam ṛkthabhāginau ṛkthabhāginaḥ
Instrumentalṛkthabhāginā ṛkthabhāgibhyām ṛkthabhāgibhiḥ
Dativeṛkthabhāgine ṛkthabhāgibhyām ṛkthabhāgibhyaḥ
Ablativeṛkthabhāginaḥ ṛkthabhāgibhyām ṛkthabhāgibhyaḥ
Genitiveṛkthabhāginaḥ ṛkthabhāginoḥ ṛkthabhāginām
Locativeṛkthabhāgini ṛkthabhāginoḥ ṛkthabhāgiṣu

Compound ṛkthabhāgi -

Adverb -ṛkthabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria