Declension table of ?ṛksāman

Deva

NeuterSingularDualPlural
Nominativeṛksāma ṛksāmnī ṛksāmāni
Vocativeṛksāman ṛksāma ṛksāmnī ṛksāmāni
Accusativeṛksāma ṛksāmnī ṛksāmāni
Instrumentalṛksāmnā ṛksāmabhyām ṛksāmabhiḥ
Dativeṛksāmne ṛksāmabhyām ṛksāmabhyaḥ
Ablativeṛksāmnaḥ ṛksāmabhyām ṛksāmabhyaḥ
Genitiveṛksāmnaḥ ṛksāmnoḥ ṛksāmnām
Locativeṛksāmni ṛksāmani ṛksāmnoḥ ṛksāmasu

Compound ṛksāma -

Adverb -ṛksāma -ṛksāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria