Declension table of ?ṛkṣavat

Deva

MasculineSingularDualPlural
Nominativeṛkṣavān ṛkṣavantau ṛkṣavantaḥ
Vocativeṛkṣavan ṛkṣavantau ṛkṣavantaḥ
Accusativeṛkṣavantam ṛkṣavantau ṛkṣavataḥ
Instrumentalṛkṣavatā ṛkṣavadbhyām ṛkṣavadbhiḥ
Dativeṛkṣavate ṛkṣavadbhyām ṛkṣavadbhyaḥ
Ablativeṛkṣavataḥ ṛkṣavadbhyām ṛkṣavadbhyaḥ
Genitiveṛkṣavataḥ ṛkṣavatoḥ ṛkṣavatām
Locativeṛkṣavati ṛkṣavatoḥ ṛkṣavatsu

Compound ṛkṣavat -

Adverb -ṛkṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria