Declension table of ?ṛkṣavarṇa

Deva

NeuterSingularDualPlural
Nominativeṛkṣavarṇam ṛkṣavarṇe ṛkṣavarṇāni
Vocativeṛkṣavarṇa ṛkṣavarṇe ṛkṣavarṇāni
Accusativeṛkṣavarṇam ṛkṣavarṇe ṛkṣavarṇāni
Instrumentalṛkṣavarṇena ṛkṣavarṇābhyām ṛkṣavarṇaiḥ
Dativeṛkṣavarṇāya ṛkṣavarṇābhyām ṛkṣavarṇebhyaḥ
Ablativeṛkṣavarṇāt ṛkṣavarṇābhyām ṛkṣavarṇebhyaḥ
Genitiveṛkṣavarṇasya ṛkṣavarṇayoḥ ṛkṣavarṇānām
Locativeṛkṣavarṇe ṛkṣavarṇayoḥ ṛkṣavarṇeṣu

Compound ṛkṣavarṇa -

Adverb -ṛkṣavarṇam -ṛkṣavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria