Declension table of ?ṛkṣapati

Deva

MasculineSingularDualPlural
Nominativeṛkṣapatiḥ ṛkṣapatī ṛkṣapatayaḥ
Vocativeṛkṣapate ṛkṣapatī ṛkṣapatayaḥ
Accusativeṛkṣapatim ṛkṣapatī ṛkṣapatīn
Instrumentalṛkṣapatinā ṛkṣapatibhyām ṛkṣapatibhiḥ
Dativeṛkṣapataye ṛkṣapatibhyām ṛkṣapatibhyaḥ
Ablativeṛkṣapateḥ ṛkṣapatibhyām ṛkṣapatibhyaḥ
Genitiveṛkṣapateḥ ṛkṣapatyoḥ ṛkṣapatīnām
Locativeṛkṣapatau ṛkṣapatyoḥ ṛkṣapatiṣu

Compound ṛkṣapati -

Adverb -ṛkṣapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria