Declension table of ?ṛkṣamantra

Deva

MasculineSingularDualPlural
Nominativeṛkṣamantraḥ ṛkṣamantrau ṛkṣamantrāḥ
Vocativeṛkṣamantra ṛkṣamantrau ṛkṣamantrāḥ
Accusativeṛkṣamantram ṛkṣamantrau ṛkṣamantrān
Instrumentalṛkṣamantreṇa ṛkṣamantrābhyām ṛkṣamantraiḥ ṛkṣamantrebhiḥ
Dativeṛkṣamantrāya ṛkṣamantrābhyām ṛkṣamantrebhyaḥ
Ablativeṛkṣamantrāt ṛkṣamantrābhyām ṛkṣamantrebhyaḥ
Genitiveṛkṣamantrasya ṛkṣamantrayoḥ ṛkṣamantrāṇām
Locativeṛkṣamantre ṛkṣamantrayoḥ ṛkṣamantreṣu

Compound ṛkṣamantra -

Adverb -ṛkṣamantram -ṛkṣamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria