Declension table of ?ṛkṣagrīva

Deva

MasculineSingularDualPlural
Nominativeṛkṣagrīvaḥ ṛkṣagrīvau ṛkṣagrīvāḥ
Vocativeṛkṣagrīva ṛkṣagrīvau ṛkṣagrīvāḥ
Accusativeṛkṣagrīvam ṛkṣagrīvau ṛkṣagrīvān
Instrumentalṛkṣagrīveṇa ṛkṣagrīvābhyām ṛkṣagrīvaiḥ ṛkṣagrīvebhiḥ
Dativeṛkṣagrīvāya ṛkṣagrīvābhyām ṛkṣagrīvebhyaḥ
Ablativeṛkṣagrīvāt ṛkṣagrīvābhyām ṛkṣagrīvebhyaḥ
Genitiveṛkṣagrīvasya ṛkṣagrīvayoḥ ṛkṣagrīvāṇām
Locativeṛkṣagrīve ṛkṣagrīvayoḥ ṛkṣagrīveṣu

Compound ṛkṣagrīva -

Adverb -ṛkṣagrīvam -ṛkṣagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria