Declension table of ?ṛkṇavahī

Deva

FeminineSingularDualPlural
Nominativeṛkṇavahī ṛkṇavahyau ṛkṇavahyaḥ
Vocativeṛkṇavahi ṛkṇavahyau ṛkṇavahyaḥ
Accusativeṛkṇavahīm ṛkṇavahyau ṛkṇavahīḥ
Instrumentalṛkṇavahyā ṛkṇavahībhyām ṛkṇavahībhiḥ
Dativeṛkṇavahyai ṛkṇavahībhyām ṛkṇavahībhyaḥ
Ablativeṛkṇavahyāḥ ṛkṇavahībhyām ṛkṇavahībhyaḥ
Genitiveṛkṇavahyāḥ ṛkṇavahyoḥ ṛkṇavahīnām
Locativeṛkṇavahyām ṛkṇavahyoḥ ṛkṇavahīṣu

Compound ṛkṇavahi - ṛkṇavahī -

Adverb -ṛkṇavahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria