Declension table of ?ṛjvañcā

Deva

FeminineSingularDualPlural
Nominativeṛjvañcā ṛjvañce ṛjvañcāḥ
Vocativeṛjvañce ṛjvañce ṛjvañcāḥ
Accusativeṛjvañcām ṛjvañce ṛjvañcāḥ
Instrumentalṛjvañcayā ṛjvañcābhyām ṛjvañcābhiḥ
Dativeṛjvañcāyai ṛjvañcābhyām ṛjvañcābhyaḥ
Ablativeṛjvañcāyāḥ ṛjvañcābhyām ṛjvañcābhyaḥ
Genitiveṛjvañcāyāḥ ṛjvañcayoḥ ṛjvañcānām
Locativeṛjvañcāyām ṛjvañcayoḥ ṛjvañcāsu

Adverb -ṛjvañcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria