Declension table of ?ṛjvañc

Deva

MasculineSingularDualPlural
Nominativeṛjvaṅ ṛjvañcau ṛjvañcaḥ
Vocativeṛjvaṅ ṛjvañcau ṛjvañcaḥ
Accusativeṛjvañcam ṛjvañcau ṛjvañcaḥ
Instrumentalṛjvañcā ṛjvaṅbhyām ṛjvaṅbhiḥ
Dativeṛjvañce ṛjvaṅbhyām ṛjvaṅbhyaḥ
Ablativeṛjvañcaḥ ṛjvaṅbhyām ṛjvaṅbhyaḥ
Genitiveṛjvañcaḥ ṛjvañcoḥ ṛjvañcām
Locativeṛjvañci ṛjvañcoḥ ṛjvaṅsu

Compound ṛjvaṅ -

Adverb -ṛjvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria