Declension table of ?ṛjvālikhita

Deva

NeuterSingularDualPlural
Nominativeṛjvālikhitam ṛjvālikhite ṛjvālikhitāni
Vocativeṛjvālikhita ṛjvālikhite ṛjvālikhitāni
Accusativeṛjvālikhitam ṛjvālikhite ṛjvālikhitāni
Instrumentalṛjvālikhitena ṛjvālikhitābhyām ṛjvālikhitaiḥ
Dativeṛjvālikhitāya ṛjvālikhitābhyām ṛjvālikhitebhyaḥ
Ablativeṛjvālikhitāt ṛjvālikhitābhyām ṛjvālikhitebhyaḥ
Genitiveṛjvālikhitasya ṛjvālikhitayoḥ ṛjvālikhitānām
Locativeṛjvālikhite ṛjvālikhitayoḥ ṛjvālikhiteṣu

Compound ṛjvālikhita -

Adverb -ṛjvālikhitam -ṛjvālikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria