Declension table of ?ṛjvāhva

Deva

MasculineSingularDualPlural
Nominativeṛjvāhvaḥ ṛjvāhvau ṛjvāhvāḥ
Vocativeṛjvāhva ṛjvāhvau ṛjvāhvāḥ
Accusativeṛjvāhvam ṛjvāhvau ṛjvāhvān
Instrumentalṛjvāhvena ṛjvāhvābhyām ṛjvāhvaiḥ ṛjvāhvebhiḥ
Dativeṛjvāhvāya ṛjvāhvābhyām ṛjvāhvebhyaḥ
Ablativeṛjvāhvāt ṛjvāhvābhyām ṛjvāhvebhyaḥ
Genitiveṛjvāhvasya ṛjvāhvayoḥ ṛjvāhvānām
Locativeṛjvāhve ṛjvāhvayoḥ ṛjvāhveṣu

Compound ṛjvāhva -

Adverb -ṛjvāhvam -ṛjvāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria