Declension table of ?ṛjūyu

Deva

NeuterSingularDualPlural
Nominativeṛjūyu ṛjūyunī ṛjūyūni
Vocativeṛjūyu ṛjūyunī ṛjūyūni
Accusativeṛjūyu ṛjūyunī ṛjūyūni
Instrumentalṛjūyunā ṛjūyubhyām ṛjūyubhiḥ
Dativeṛjūyune ṛjūyubhyām ṛjūyubhyaḥ
Ablativeṛjūyunaḥ ṛjūyubhyām ṛjūyubhyaḥ
Genitiveṛjūyunaḥ ṛjūyunoḥ ṛjūyūnām
Locativeṛjūyuni ṛjūyunoḥ ṛjūyuṣu

Compound ṛjūyu -

Adverb -ṛjūyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria