Declension table of ?ṛjutā

Deva

FeminineSingularDualPlural
Nominativeṛjutā ṛjute ṛjutāḥ
Vocativeṛjute ṛjute ṛjutāḥ
Accusativeṛjutām ṛjute ṛjutāḥ
Instrumentalṛjutayā ṛjutābhyām ṛjutābhiḥ
Dativeṛjutāyai ṛjutābhyām ṛjutābhyaḥ
Ablativeṛjutāyāḥ ṛjutābhyām ṛjutābhyaḥ
Genitiveṛjutāyāḥ ṛjutayoḥ ṛjutānām
Locativeṛjutāyām ṛjutayoḥ ṛjutāsu

Adverb -ṛjutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria