Declension table of ?ṛjuraśmi

Deva

MasculineSingularDualPlural
Nominativeṛjuraśmiḥ ṛjuraśmī ṛjuraśmayaḥ
Vocativeṛjuraśme ṛjuraśmī ṛjuraśmayaḥ
Accusativeṛjuraśmim ṛjuraśmī ṛjuraśmīn
Instrumentalṛjuraśminā ṛjuraśmibhyām ṛjuraśmibhiḥ
Dativeṛjuraśmaye ṛjuraśmibhyām ṛjuraśmibhyaḥ
Ablativeṛjuraśmeḥ ṛjuraśmibhyām ṛjuraśmibhyaḥ
Genitiveṛjuraśmeḥ ṛjuraśmyoḥ ṛjuraśmīnām
Locativeṛjuraśmau ṛjuraśmyoḥ ṛjuraśmiṣu

Compound ṛjuraśmi -

Adverb -ṛjuraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria