Declension table of ?ṛjumati

Deva

MasculineSingularDualPlural
Nominativeṛjumatiḥ ṛjumatī ṛjumatayaḥ
Vocativeṛjumate ṛjumatī ṛjumatayaḥ
Accusativeṛjumatim ṛjumatī ṛjumatīn
Instrumentalṛjumatinā ṛjumatibhyām ṛjumatibhiḥ
Dativeṛjumataye ṛjumatibhyām ṛjumatibhyaḥ
Ablativeṛjumateḥ ṛjumatibhyām ṛjumatibhyaḥ
Genitiveṛjumateḥ ṛjumatyoḥ ṛjumatīnām
Locativeṛjumatau ṛjumatyoḥ ṛjumatiṣu

Compound ṛjumati -

Adverb -ṛjumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria