Declension table of ?ṛjukratu

Deva

NeuterSingularDualPlural
Nominativeṛjukratu ṛjukratunī ṛjukratūni
Vocativeṛjukratu ṛjukratunī ṛjukratūni
Accusativeṛjukratu ṛjukratunī ṛjukratūni
Instrumentalṛjukratunā ṛjukratubhyām ṛjukratubhiḥ
Dativeṛjukratune ṛjukratubhyām ṛjukratubhyaḥ
Ablativeṛjukratunaḥ ṛjukratubhyām ṛjukratubhyaḥ
Genitiveṛjukratunaḥ ṛjukratunoḥ ṛjukratūnām
Locativeṛjukratuni ṛjukratunoḥ ṛjukratuṣu

Compound ṛjukratu -

Adverb -ṛjukratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria