Declension table of ?ṛjujvī

Deva

FeminineSingularDualPlural
Nominativeṛjujvī ṛjujvyau ṛjujvyaḥ
Vocativeṛjujvi ṛjujvyau ṛjujvyaḥ
Accusativeṛjujvīm ṛjujvyau ṛjujvīḥ
Instrumentalṛjujvyā ṛjujvībhyām ṛjujvībhiḥ
Dativeṛjujvyai ṛjujvībhyām ṛjujvībhyaḥ
Ablativeṛjujvyāḥ ṛjujvībhyām ṛjujvībhyaḥ
Genitiveṛjujvyāḥ ṛjujvyoḥ ṛjujvīnām
Locativeṛjujvyām ṛjujvyoḥ ṛjujvīṣu

Compound ṛjujvi - ṛjujvī -

Adverb -ṛjujvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria