Declension table of ṛju

Deva

NeuterSingularDualPlural
Nominativeṛju ṛjunī ṛjūni
Vocativeṛju ṛjunī ṛjūni
Accusativeṛju ṛjunī ṛjūni
Instrumentalṛjunā ṛjubhyām ṛjubhiḥ
Dativeṛjune ṛjubhyām ṛjubhyaḥ
Ablativeṛjunaḥ ṛjubhyām ṛjubhyaḥ
Genitiveṛjunaḥ ṛjunoḥ ṛjūnām
Locativeṛjuni ṛjunoḥ ṛjuṣu

Compound ṛju -

Adverb -ṛju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria