Declension table of ?ṛjipya

Deva

NeuterSingularDualPlural
Nominativeṛjipyam ṛjipye ṛjipyāni
Vocativeṛjipya ṛjipye ṛjipyāni
Accusativeṛjipyam ṛjipye ṛjipyāni
Instrumentalṛjipyena ṛjipyābhyām ṛjipyaiḥ
Dativeṛjipyāya ṛjipyābhyām ṛjipyebhyaḥ
Ablativeṛjipyāt ṛjipyābhyām ṛjipyebhyaḥ
Genitiveṛjipyasya ṛjipyayoḥ ṛjipyānām
Locativeṛjipye ṛjipyayoḥ ṛjipyeṣu

Compound ṛjipya -

Adverb -ṛjipyam -ṛjipyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria