Declension table of ?ṛjiman

Deva

MasculineSingularDualPlural
Nominativeṛjimā ṛjimānau ṛjimānaḥ
Vocativeṛjiman ṛjimānau ṛjimānaḥ
Accusativeṛjimānam ṛjimānau ṛjimnaḥ
Instrumentalṛjimnā ṛjimabhyām ṛjimabhiḥ
Dativeṛjimne ṛjimabhyām ṛjimabhyaḥ
Ablativeṛjimnaḥ ṛjimabhyām ṛjimabhyaḥ
Genitiveṛjimnaḥ ṛjimnoḥ ṛjimnām
Locativeṛjimni ṛjimani ṛjimnoḥ ṛjimasu

Compound ṛjima -

Adverb -ṛjimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria