Declension table of ?ṛjīpinī

Deva

FeminineSingularDualPlural
Nominativeṛjīpinī ṛjīpinyau ṛjīpinyaḥ
Vocativeṛjīpini ṛjīpinyau ṛjīpinyaḥ
Accusativeṛjīpinīm ṛjīpinyau ṛjīpinīḥ
Instrumentalṛjīpinyā ṛjīpinībhyām ṛjīpinībhiḥ
Dativeṛjīpinyai ṛjīpinībhyām ṛjīpinībhyaḥ
Ablativeṛjīpinyāḥ ṛjīpinībhyām ṛjīpinībhyaḥ
Genitiveṛjīpinyāḥ ṛjīpinyoḥ ṛjīpinīnām
Locativeṛjīpinyām ṛjīpinyoḥ ṛjīpinīṣu

Compound ṛjīpini - ṛjīpinī -

Adverb -ṛjīpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria