Declension table of ?ṛjīṣita

Deva

NeuterSingularDualPlural
Nominativeṛjīṣitam ṛjīṣite ṛjīṣitāni
Vocativeṛjīṣita ṛjīṣite ṛjīṣitāni
Accusativeṛjīṣitam ṛjīṣite ṛjīṣitāni
Instrumentalṛjīṣitena ṛjīṣitābhyām ṛjīṣitaiḥ
Dativeṛjīṣitāya ṛjīṣitābhyām ṛjīṣitebhyaḥ
Ablativeṛjīṣitāt ṛjīṣitābhyām ṛjīṣitebhyaḥ
Genitiveṛjīṣitasya ṛjīṣitayoḥ ṛjīṣitānām
Locativeṛjīṣite ṛjīṣitayoḥ ṛjīṣiteṣu

Compound ṛjīṣita -

Adverb -ṛjīṣitam -ṛjīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria