Declension table of ?ṛjīṣiṇī

Deva

FeminineSingularDualPlural
Nominativeṛjīṣiṇī ṛjīṣiṇyau ṛjīṣiṇyaḥ
Vocativeṛjīṣiṇi ṛjīṣiṇyau ṛjīṣiṇyaḥ
Accusativeṛjīṣiṇīm ṛjīṣiṇyau ṛjīṣiṇīḥ
Instrumentalṛjīṣiṇyā ṛjīṣiṇībhyām ṛjīṣiṇībhiḥ
Dativeṛjīṣiṇyai ṛjīṣiṇībhyām ṛjīṣiṇībhyaḥ
Ablativeṛjīṣiṇyāḥ ṛjīṣiṇībhyām ṛjīṣiṇībhyaḥ
Genitiveṛjīṣiṇyāḥ ṛjīṣiṇyoḥ ṛjīṣiṇīnām
Locativeṛjīṣiṇyām ṛjīṣiṇyoḥ ṛjīṣiṇīṣu

Compound ṛjīṣiṇi - ṛjīṣiṇī -

Adverb -ṛjīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria