Declension table of ?ṛgvid

Deva

MasculineSingularDualPlural
Nominativeṛgvit ṛgvidau ṛgvidaḥ
Vocativeṛgvit ṛgvidau ṛgvidaḥ
Accusativeṛgvidam ṛgvidau ṛgvidaḥ
Instrumentalṛgvidā ṛgvidbhyām ṛgvidbhiḥ
Dativeṛgvide ṛgvidbhyām ṛgvidbhyaḥ
Ablativeṛgvidaḥ ṛgvidbhyām ṛgvidbhyaḥ
Genitiveṛgvidaḥ ṛgvidoḥ ṛgvidām
Locativeṛgvidi ṛgvidoḥ ṛgvitsu

Compound ṛgvit -

Adverb -ṛgvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria