Declension table of ?ṛguttama

Deva

NeuterSingularDualPlural
Nominativeṛguttamam ṛguttame ṛguttamāni
Vocativeṛguttama ṛguttame ṛguttamāni
Accusativeṛguttamam ṛguttame ṛguttamāni
Instrumentalṛguttamena ṛguttamābhyām ṛguttamaiḥ
Dativeṛguttamāya ṛguttamābhyām ṛguttamebhyaḥ
Ablativeṛguttamāt ṛguttamābhyām ṛguttamebhyaḥ
Genitiveṛguttamasya ṛguttamayoḥ ṛguttamānām
Locativeṛguttame ṛguttamayoḥ ṛguttameṣu

Compound ṛguttama -

Adverb -ṛguttamam -ṛguttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria