Declension table of ?ṛghāvat

Deva

MasculineSingularDualPlural
Nominativeṛghāvān ṛghāvantau ṛghāvantaḥ
Vocativeṛghāvan ṛghāvantau ṛghāvantaḥ
Accusativeṛghāvantam ṛghāvantau ṛghāvataḥ
Instrumentalṛghāvatā ṛghāvadbhyām ṛghāvadbhiḥ
Dativeṛghāvate ṛghāvadbhyām ṛghāvadbhyaḥ
Ablativeṛghāvataḥ ṛghāvadbhyām ṛghāvadbhyaḥ
Genitiveṛghāvataḥ ṛghāvatoḥ ṛghāvatām
Locativeṛghāvati ṛghāvatoḥ ṛghāvatsu

Compound ṛghāvat -

Adverb -ṛghāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria