Declension table of ?ṛgbhāj

Deva

NeuterSingularDualPlural
Nominativeṛgbhāk ṛgbhājī ṛgbhāñji
Vocativeṛgbhāk ṛgbhājī ṛgbhāñji
Accusativeṛgbhāk ṛgbhājī ṛgbhāñji
Instrumentalṛgbhājā ṛgbhāgbhyām ṛgbhāgbhiḥ
Dativeṛgbhāje ṛgbhāgbhyām ṛgbhāgbhyaḥ
Ablativeṛgbhājaḥ ṛgbhāgbhyām ṛgbhāgbhyaḥ
Genitiveṛgbhājaḥ ṛgbhājoḥ ṛgbhājām
Locativeṛgbhāji ṛgbhājoḥ ṛgbhākṣu

Compound ṛgbhāk -

Adverb -ṛgbhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria