Declension table of ?ṛgayana

Deva

NeuterSingularDualPlural
Nominativeṛgayanam ṛgayane ṛgayanāni
Vocativeṛgayana ṛgayane ṛgayanāni
Accusativeṛgayanam ṛgayane ṛgayanāni
Instrumentalṛgayanena ṛgayanābhyām ṛgayanaiḥ
Dativeṛgayanāya ṛgayanābhyām ṛgayanebhyaḥ
Ablativeṛgayanāt ṛgayanābhyām ṛgayanebhyaḥ
Genitiveṛgayanasya ṛgayanayoḥ ṛgayanānām
Locativeṛgayane ṛgayanayoḥ ṛgayaneṣu

Compound ṛgayana -

Adverb -ṛgayanam -ṛgayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria