Declension table of ?ṛṅga

Deva

MasculineSingularDualPlural
Nominativeṛṅgaḥ ṛṅgau ṛṅgāḥ
Vocativeṛṅga ṛṅgau ṛṅgāḥ
Accusativeṛṅgam ṛṅgau ṛṅgān
Instrumentalṛṅgeṇa ṛṅgābhyām ṛṅgaiḥ ṛṅgebhiḥ
Dativeṛṅgāya ṛṅgābhyām ṛṅgebhyaḥ
Ablativeṛṅgāt ṛṅgābhyām ṛṅgebhyaḥ
Genitiveṛṅgasya ṛṅgayoḥ ṛṅgāṇām
Locativeṛṅge ṛṅgayoḥ ṛṅgeṣu

Compound ṛṅga -

Adverb -ṛṅgam -ṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria