Declension table of ?ṛdhaṅmantra

Deva

MasculineSingularDualPlural
Nominativeṛdhaṅmantraḥ ṛdhaṅmantrau ṛdhaṅmantrāḥ
Vocativeṛdhaṅmantra ṛdhaṅmantrau ṛdhaṅmantrāḥ
Accusativeṛdhaṅmantram ṛdhaṅmantrau ṛdhaṅmantrān
Instrumentalṛdhaṅmantreṇa ṛdhaṅmantrābhyām ṛdhaṅmantraiḥ ṛdhaṅmantrebhiḥ
Dativeṛdhaṅmantrāya ṛdhaṅmantrābhyām ṛdhaṅmantrebhyaḥ
Ablativeṛdhaṅmantrāt ṛdhaṅmantrābhyām ṛdhaṅmantrebhyaḥ
Genitiveṛdhaṅmantrasya ṛdhaṅmantrayoḥ ṛdhaṅmantrāṇām
Locativeṛdhaṅmantre ṛdhaṅmantrayoḥ ṛdhaṅmantreṣu

Compound ṛdhaṅmantra -

Adverb -ṛdhaṅmantram -ṛdhaṅmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria